________________
एक सौ छियालीस
७ न श्वः श्वमुपासीत । को हि मनुष्यस्य श्वो वेद ।
८. सत्यमेव ब्रह्म ।
१०. श्रद्धा हि तद् यदद्य । श्रनद्धा हि तद् यच्छ्वः ।
f
११. नैव देवा अतिक्रामन्ति ।
६ श्रद्धा हि तद् यद् भूतम्, श्रद्धा हि तद् यद् भविष्यत् ।
१२ यो दीक्षते स देवतानामेको भवति ।
-
१३ स्वया हि त्वचा समृद्धो भवति ।
१८. न वै देवा. स्वपन्ति ।
१५. नान्योऽन्य हिस्याताम् ।
१६ तपो वाऽग्निस्तपो दीक्षा ।
१७. तपमा वै लोकं जयन्ति ।
१८. इर्माल्लोकाञ्छान्तो न हिनस्ति ।
१६. द्वितीयवान् हि वीर्यवान् ।
सूक्ति त्रिवेणी
--श० ना० २११/३/६
-
-२१११४।१०
-२।३।११२५
-२३|११२८
-- २|४|१|६
-३।१।१८
--३।१।२।१६
"¿
-३/२/१/२२
- ३|४|११२४
--३|४३|३
- ३०४|४|१७
- ३|६|४|१३
2
-३१७/३१८