________________
एक गी बाईम
मृक्ति वित्रणी
६८. द.पदादिव' मुमुचानः, रिवन्नः स्नात्वा मलादिव ।
पूत पविग्रेगोवाज्यं, विग्चे शुम्भन्तु मैनसः ॥
-६६१२५/३
६६. अनृणा अस्मिन्ननृगाः परस्मिन् ।
-~-६११७१३
७०. देवाः पितरः पितरो देवाः।
-~-६६१२३३३
७१. यो अस्मि सो अस्मि ।
-~६१२३३
७२, चार वदानि पितरः गंगतषु ।
-७।१२।१
७३. विभ त गर्भ नाम नरिटा' नाम वा असि ।
ये ते के च सभासदग्ते मे सन्तु, सवाचसः ।।
-७११२१२
७४. यद् वोमनः परागत" यद् बद्धमिह वह वा।
तद् व या वर्नयाममि मयि वो रमतां मनः ।।
-७११२।४
७५. दमे दमे मप्त रत्त्ना दधानी ।
-७२६०१
७६. यो देवकामो न धनं नादि,
समित् तं रायः ग्नजति स्वधाभिः ।
-७१५०१६
७७. कृतं मे दक्षिणे हम्त जयो मे मव्य माहितः।
-७१५०1८
२. गान्टमयाद्, पादयन्यनादिय । २, गुद्ध फुर्वन्तु। ३. अहिमिता परेरनभिमाध्या । ४. अनुपालवाफ्याः। ५. अम्मदनमिमुगम । ६. यस्माद