________________
एक सौ बीस
सूक्ति त्रिवेणी
५६ न कामेन पुनर्मघो भवामि ।
-५॥११॥२
५७ न ब्राह्मणो हिसितव्योऽग्निः प्रियतनोरिव ।
-५॥१८॥६
५८ तद् वै राष्ट्रमा स्रवति नाव भिन्नामिवोदकम् ।
ब्रह्माण यत्र हिंसन्ति तद् राष्ट्र हन्ति दुच्छुना ।।
-५॥१९॥
५६. आरोहणमाक्रमण जीवतो जीवतोऽयनम् ।
~५।३०७
६०. यथोत मनुषो मन एवेर्योमृति मन. ।
-६।१८।२
६१. मिथो विध्नाना उपयन्तु मृत्युम् ।
-६६३२।३
६२ अस्थैर्वृक्षा ऊर्चस्वप्ना.।
-६.४४१
६३. परोऽपेहि मनस्पाप किमशस्तानि शंससि ।
परेहि, न त्वा कामये ।
-६४५१
६४. अयस्मयान् वि चूता बन्धपाशान ।
-६०६३।२
६५. संव. पृच्यन्ता तन्वः समनासि समुव्रता।
-६७४।१
६६ सं प्रेद्धो अग्निजिह्वाभिरुदेतु हृदयादधि ।
-६७६१
६७ प्रायने ते परायणे दूर्वा रोहतु पुष्पिणीः ।
-६।१०६।१