________________
एक सौ बारह
सूक्ति त्रिवेणी
१४. शप्तारमेतु शपथः ।
-२७१५
१५. यश्चकार स निष्करत् ।
--२६५
१६. श ते अग्निः सहाभिरस्तु।
-२।१०१२
१७. आप्नुहि श्रेयांसमति समं काम ।
--२१११
१८. त इह तप्यन्तां मयि तप्यमाने ।
-२।१२१
१६. यथा धौश्च पृथिवी च न बिभीतो न रिष्यत.'।
एवा मे प्रारणा मा बिभे ॥
-२।१५।१
२०. सं चेन्नयाथो अश्विना कामिना स च वक्षथः।
सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥
--२१३०१२
२१. यदन्तरं तद् वाद्यं, यद् बाह्यं तदन्तरम् ।
--२६३०४
२२. विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।
-२॥३४।४
२३. भगस्य नावमारोह पूर्णामनुपदस्वतीम् ।
तयोपप्रतारय यो वरः प्रतिकाम्य.॥
-२०३६५
१. विनश्यतः । २. कर्मनामतत् । ३. क्षयरहिताम् ।