________________
एक सौद
५ मा नो विददभिभा मो प्रशस्तिर् मानोविद् वृजिना द्वेष्या या ।
६ यदग्निरापो अदहत् ।
७. जिह्वाया अग्रे मधु मे, जिह्वामूले मधूलकम् । ममेदह क्रतावसो मम चित्तमुपायसि ॥
,
मधुमन्मे निक्रमणं मधुमन्मे परायणम् । वाचा वदामि मधुमद् भूयास मधु संदृश. " ।।
५
६. मधोरस्मि मधुतरो 'मदुघान् मधुमत्तर. |
१०. सं दिव्येन दीदिहि रोचनेन
विश्वा श्रा भाहि' प्रदिशश्चतस्रः ।
११. स्वे गये जागृह्यप्रयुच्छन् " ।
१२. मित्रेणाग्ने मित्रधा यतस्व ।
१३. प्रतिनिहो प्रति सृधोऽत्य चित्तीरतिद्विषः ।
सूक्ति त्रिवेणी
- १।२०११
- ११२५११
- ११३४१२
- ११३४१३
- १|३४|४
-२२६११
-२२६३
-२१६१४
-२२६।५
१. मधुररसबहुलम् | २ क्रतौ कर्मणि शारीरे व्यापारे अस. भव । ३. निकटगमनम् सनिहितार्थेषु प्रवर्तन मधुमत् मधुयुक्तं स्वस्य परेषा व प्रीतिकर भवतु । ४ परागमनं दूरगमनम् । ५. सद्रष्टु सर्वस्य पुरुषस्य ।
"