________________
एक सौ छह
सूक्ति त्रिवेणी
१५. अपत्ये तायवो' यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय: विश्वचक्षुपे।
-६५७
१६. ऋतस्य जिह्वा पवते मधु प्रियम् ।
-~उत्तराचिक ११२१९४२* १०. न हि त्वा शूर देवा न मासो दित्सन्तम् । भीमं न गां” वारयन्ते ।
–રારાદાર १८. मा की ब्रह्मद्विपं वनः ।
-२।२।७।२
१६. तरणिरित् सिपासति वाजं पुरन्ध्या युजा"।
-४।४।१३।१
२०. न दुष्टुतिर् द्रविणोदेपु शस्यते,
न धन्तं रयिर्नशत् ।
-४।४।१३।२
२१ पवस्व विश्वचर्षण १५ ा मही रोदसी१६ पूण,
उषाः सूर्यो न रश्मिभिः।
-५॥१३५
२२. विप्रो यज्ञस्य साधन. ।
-१३।५।१५।२ २३. अग्निोतियॊतिरग्निरिन्द्रो ज्योतिर्योतिरिन्द्रः । सूर्यो ज्योतिज्योतिः सूर्यः।
-२०१६८१
१. तायुरिति म्तेननाम (न० ३,२४,७)। २. अक्तुभिः रात्रिभिः सह अपयन्ति अपगच्छन्ति....अक्तुरितिरायिनाम । ३. सूर्यस्य आगमनं दृष्ट्वेति शेषः । ४. पवते क्षरति । ५. मासः मनुष्याः । ६. मयजनक हप्तं । ७. वृषभम् । ८. कर्मणि त्वरित एव । ६. सम्भजते । १०. महत्या धिया ।