________________
एक सौ चार
सूक्ति त्रिवेणी
६. यत इन्द्र भयामहे ततो नो अभय कृधि ।
-३२ ७. इन्द्रो मुनीनां सखा ।
-३३३ ८. अप ध्वान्तमूणुहि पूद्धि चक्षुः ।'
-३९७ ६. देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ।
-३।१०३
१०. यदुदीरत आजयो धृष्णवे धीयते धनम् ।
-४।७।६
११. स्वर्गा' अर्वन्तो जयत ।
-४९
१२. अहमस्मि प्रथमजा ऋतस्य,
पूर्व देवेभ्यो अमृतस्य नाम ! यो मा ददाति स इदेवमावद्,
अहमन्नमन्न मदन्तममि ॥
-६६१९
१३. मा वो वनांसि परिचक्ष्याणि वोचम् ।
-६३६ १४. यशो मा प्रतिमुच्यताम्, यशसा३स्या." संसदोऽहं प्रवदिता" स्याम् ।
---६।३।१०
१. चक्षुः-तेजश्च । २ सामर्थ्यम् । ३. समान-सम्यग जीवति, पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थ । ४ सग्रामाः। ५. जयतो धन भवतीत्यर्थः । ६. अतिथ्यादिभ्यो ददाति । ७ अवति सर्वान् प्राणिनो रक्षति । ८, परिवजनी