________________
__ सौ
सूक्ति त्रिवेणी १२५. 'हते इंह मा,
मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्, मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । २मित्रस्य चक्षुषा समीक्षामहे ।
--३६१८ १२६. पश्येम शरदः शतं, जीवेम शरदः शतम् ।
शृणुयाम शरदः शत, प्रब्रवाम शरदः शतम् । अदीनाः स्याम शरदः शतम् ।
-३६/२४४ १२७. अचिरसि शोचिरसि तपोऽसि ।
-~-३७४११ १२८. हृदे त्वा मनसे त्वा ।
-३७११६ १२६. अरिष्टाऽऽहं सह पत्या भूयासम् ।
-३७।२० १३० मनस. काममाकूति वाचः सत्यमशीय।
पशूना रूपमन्नस्य रसो यश श्री. श्रयतां मयि स्वाहा ।
--३६४
१. विदीर्णे शुभकर्मणि दृढीकुरु माम्-उव्वट । २. शातं हि मित्रस्य चक्षुः । न व मित्र. कचन हिनस्ति । न मित्रं कश्चन हिनस्ति-उव्वट । ३. जीवेमअपराधीनजीवनो भवेम-महीधर । ४. ऋग्वेद ७।६६।१६ । ५. हृदयस्वास्थ्याय । ६. मन शुद्ध्यर्थम्- महीधर । ७. अनुपहिसिता । ८. काममभिलापम्, आकुञ्चनमाकूति प्रयत्न.- महीधर । ८ अशीय प्राप्नुयाम-महीधर । ६ स्प पशुसम्बन्धिनी गोभा-महोघर ।