________________
अस्सी
सुक्ति त्रिवेणी
४५. ऊो
भव !
-१३।१३
४६. काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण गतेन च ॥
-१३३२०
४७. गां मा हिंसीरदिति विराजम् ।
-१३१४३
४८. वसन्तः प्राणायनः ।
-~१३३५४
४६. मनो वैश्वकर्मणम् ।
-१३१५५
५०. इदमुत्तरात् स्व.।
-१३१५७
५१. इयमुपरि मतिः'।
-१३१५८
५२. विश्वकर्म ऽऋपिः ।
-१३१५८
५३. सत्याय सत्यं जिन्व....धर्मणा धर्मं जिन्व ।
-१५२६
५४. श्र ताय श्रतं जिन्व ।
-१५७
५५. मा हिंसीः पुरुपं जगत् ।
-१६३
१. वाग् वै मतिः-उन्वट । २. वाग व विश्वकर्म ऋपिः । वाचाहीदं सर्व