________________
अठत्तर
सूक्ति त्रिवेणी
३५. उदेषां बाहूप्रतिरमुद्व!ऽप्रथो बलम् ।
क्षिणोमि ब्रह्मणा मित्रानुन्नयामि स्वाँऽअहम् ॥
-~१११८२
३६. ऊर्ज नो धेहि द्विपदे चतुष्पदे ।
-११६३
३७. 'शुक्र-ज्योतिर्विभाहि ।
-१२।१५
३८. त्वं हरसातपञ्जातवेदः शिवो भव !
-~-१२।१६
३९ मा हिंसीस्तन्वा प्रजा ।
-१२।३२
४०. लोकं पृण छिद्र पृण !
-१२।५४
४१. सं वा मनांसि स व्रता समु चित्तान्याकरम् ।
-१२।५८
४२. देवयानाऽअगन्म तमसस्पारमस्य, "ज्योतिरापाम ।
-१२।७३
४३. त्वं दीर्घायुभूत्वा शतवल्शा विरोहतात् ।
१२।१००
४४. नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
-१३६
१. शुक्लकर्मसाधनम्-~-उन्वट । २. हरसा-ज्योतिषा-उव्वट । ३. व्रतमिति कर्मनाम । ४. चित्तशब्देन संस्कारा मनोगता उच्यन्ते-उज्वट ।