________________
बाईस
६५ इमेण चेव जुज्झाहि, कि ते जुज्झेण बज्झो ।
१६ जुद्धारिहं खलु दुल्लभ ।
६७ वयसा वि एगे बुइया कुप्पति मारणवा ।
६८ वितिगिच्छासमावन्नेर अप्पारण नो लहई समाहिं ।
६६ तुमसि नाम तं चेव ज हतव्व ति मन्नसि । तुमसि नाम तं चैव ज श्रज्जावेयव्व ति मन्नसि । तुमसि नाम त चेव ज परियावेयव्व ति मन्नसि ।
१०० जे आया से विन्नाया, जे विन्नाया से आया । जेण वियाग से आया । त पडुच्च पडिसखाए ।
१०१ सव्वे सरा नियट्टति,
तक्का जत्थ न विज्जइ । मई तत्थ न गाहिया ।
१०२ नो प्रत्तारण ग्रासाएज्जा, नो परं आसाएज्जा ।
१०३ गामे वा अदुवा रणे ।
सूक्ति त्रिवेणी
नेव गामे नेव रण्णे, धम्ममायाह ।
- १/५/३
- ११५१३
- ११५१४
- ११५१५
-१५१५
-११५२५
- ११५६
- ११६१५
- ११८११