________________
छियासठ
२६६ अभिभूरहमागमं विश्वकर्मेण धाम्ना ।
२७. उषा अप स्वसुस्तमः संवर्तयति' ।
२६८. आ त्वा' हार्षमन्तरेधि
३००. राष्ट्र धारयतां ध्रुवम् ।
३०१ प सेधत दुर्मतिम् ।
विशस्त्वा सर्वा वाच्छन्तु मा त्वदुराष्ट्रमधि भ्रशत् ।
३०२. अपश्यं
3
ध्रुवस्तिष्ठाविचाचलि ३ ।
२६६ ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवास पर्वता इमे । ध्र ुवं विश्वमिदं जगद् ध्रुवो राजा विशामयम् ।
गोपामनिपद्यमानम् आा च परा च पथिभिञ्चरन्तम् ।
सूक्ति त्रिवेणी
३०३. ऋत च सत्य चाभीद्वात् तपसोऽध्यजायत ।
-१०११६६।४
३०४. संसमिद्युवसे वृषन्नग्ने "विश्वान्यर्य आ ।
-१०११७२१४
१. अपसवर्तयति - आत्मीयेन तेजसा अपगमयति । अस्मद्राष्ट्रस्य
- १०११७३।१
-१०११७३१४
-१०११७३।५
- १०११७५/२
-१०११७७१३
-१०/१६०११
-१०११६१1१
२. महार्थम् -
स्वामित्वेनानपम् । ३. अतिशयेन चलनरहित एवं सन् ।