________________
चौसठ
सूक्ति त्रिवेणी
प्रियं श्रद्ध ददतः, प्रिय' श्रद्ध दिदासत ।
-१०।१५ ।
२८७ श्रद्धां हृदय्य याकूत्या, श्रद्धया विन्दते वसु ।
-१०।१५१४
२८८ श्रद्धा प्रातहवामहे श्रद्धां मध्यंदिन परि।
श्रद्धा सूर्यस्य निमुचि श्रद्ध श्रद्धापयेह नः ॥
-१०।१५११५
२८६. तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः।
-१०१५४।२
२६० उदसौ सूर्यो अगादुदय मामको भगः।
१०।१५६।१
२९१. अह केतुरह मूर्धा ऽहमुना विवाचनी।
-~१०।१५६२
२६२. मम पुत्रा. शत्रुहणोऽथो मे दुहिता विराट्
उताहमस्मि सजया, पत्यो मे श्लोक उत्तमः ।
-१०।१५६।३
२६३. ब्रह्म द्विषो हन्त्यनानुदिष्ट ।
--१०।१६०४
२६४. शत जीव शरदो वर्धमानः
शतं हेमन्ता ञ्छतमु वसन्तान् ।
-१०।१६११४
२६५. अजष्माघासनाम चा ऽभूमानागसो वयम् ।
-१०॥१६४।५
१. प्रियं अभीष्टफल कुरु । २. दिदासतः दातुमिच्छतः । ३. सम्यग जेत्री ।।