________________
साठ
सूक्ति त्रिवेणी
२६७ अह राष्ट्री' संगमनी वसूना,
चिकितुषी प्रथमा यज्ञियानाम् ।
-१०।१२५॥३
२६८. अमन्तवो मा त उपक्षियन्ति ।
-१०११२५४
२६९ मया सो अन्नमत्ति यो विपश्यति ।
-१०।१२५।४
२७०. यं कामये तं तमुग्र कृणोमि ।
-१०।१२५१५
२७१. अहं जनाय समदं कृणोमि,
अहं द्यावापृथिवी या विवेश ।
-१०।१२५।६
२७२ परो दिवा पर एना पृथिव्य
तावती महिना सं बभूव ।
-१०।१२५८
२७३. नेतार ऊ षु णस्तिरः ।
-१०।१२६६
२७४. मह्यं नमन्ता प्रदिशश्चतस्र.।
-१०११२८१
२७५. ममान्तरिक्षमुरुलोकमस्तु,
मह्यं वातः पवतां कामे अस्मिन् ।
-१०।१२८२
१ राष्ट्री ईश्वरनामैतत्, सर्वस्य जगत ईश्वरी । २ सगमयित्री-उपासकाना प्रापयित्री। ३ चिकितुपी-यत्साक्षात्कर्तव्य पर ब्रह्म तद्ज्ञानवती । ४. अजानन्त । ५ संसारेण हीना भवन्ति । ६. समान माद्यन्ति अस्मिन् इति