________________
सूक्ति त्रिवेणी
अट्ठावन २६०. एकपाद् भूयो द्विपदो वि चक्रमे,
द्विपात् त्रिपादमभ्येति पश्चात् ।
--१०१११७८
२६१ समी चिद्धस्तौ न सम विविष्ट ,
समातरा चिन्न सम दुहाते । यमयोश्चिन्न समा वीर्याणि, ज्ञाती चित् सन्तौ न सम पृणीत.।।
-१०१११७१६
२६२ हन्ताह पृथिवीमिमा नि दधानीह वेह वा।
कुवित् सोमस्यापामिति ॥
-१०।११६९
२६३. दिवि मे अन्य. पक्षोऽधो अन्यमचीकृषम् ।
कुवित् सोमस्यापामिति ।
-१०१११६।११
२६४. अहमस्मि महामहोऽभिनभ्यमुदीषितः ।
-१०१११६।१२
२६५. स्वादो. स्वादीय. स्वादुना सृजा सम् ।
अद. सु मधु मधुनाभि योधीः ॥
-१०।१२०१३
२६६. वयं स्याम पतयो रयीणाम् ।
-१०।१२१।१०
१. बहुवारम् । २ सोमम् अपा पीतवानस्मि । ३. अधस्तात् - पृथिव्याम् । ४. महामहोऽस्मि-महतामपि महानस्मि। ५. नभौ मध्यस्थाने
भवं नभ्यं अन्तरिक्षम् । अन्तरिक्षमभि उदीषित उद्गत सूर्य आत्माऽहम् ।