________________
वावन
२४१ त्व विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
२४२. उच्चा दिवि दक्षिणावन्तो अस्थ॒ः ।
२३८. न मत् स्त्री मुभसत्तरा.... विश्वस्मादिन्द्र उत्तर. ३ ।
२३६. परा शृणीहि तपसा यातुधानान् ।
२४० गीर्ण भुवनं तमसापगूल्हमाविः स्वरभवज्जाते ग्रग्नौ ।
२४४. दक्षिणा वर्म कृणुते विजानन् ।
२४५. दक्षिणान्नं वनुते ।
२४६ न भोजा मनुर्न न्यर्थमीयुर्,
सूक्ति त्रिवेणी
न रिष्यन्ति न व्यथन्ते ह भोजाः । इदं यद् विश्वं भुवन स्वश्चैतत्, सर्व
दक्षिणैभ्यो
ददाति ॥
- १०1८६/६
२४७ भोजं देवासोऽवता भरेषु" ।
-१०१८७११४
-१०1१०७१२
२४३. दक्षिणावान् प्रथमो हूत एति, दक्षिणावान् ग्रामरणीरग्रमेति । तमेव मन्ये नृपति जनानां यः प्रथमो दक्षिरणामाविवाय ।।
- १०११०७१५
-१०८८१२
- १०1१०२।१२
-१०1१०७१७
- १०1१०७१७
- १०११०७८
- १०1१०७/११
१ अतिशयेन सुभगा । २. मम पतिरिन्द्र । ३ उत्कृष्ट । ४. चक्षुष्मतः । ५. भरा. संग्रामा तेपु ।