________________
एक सो चौतालीम
सूक्ति त्रिवेणी
५३ सव्वे सत्ता अवेरिनो होन्तु, मा वेरिनो। सुखिनो होन्तु, मा दुक्खिनो ॥
-~२।४।२।६ ५४. कोसेज्ज भयतो दिस्वा, विरियारंभं च खेमतो। आरद्धविरिया होथ, एसा बुद्धानुसासनी ।।
-चरियापिटक ७।३।१२ ५५ विवाद भयतो दिस्वा, अविवादं च खेमतो। समग्गा सखिला होथ, ऐसा बुद्धानुसासनी ॥
-७।३।१३ ५६ न त याचे यस्स पियं जिगिसे, विद्दोसो होति अतियाचनाय ।
-विनयपिटक, पाराजिक २।६।१११ ५७. अत्थेनेव मे अत्थो, कि काहसि व्यञ्जन बह।
-विनयपिटक, महावग्ग १।१७।६० ५८ अकम्म न च करणीय ।
-६४।१० ५६ सम्बदा वे सुखं सेति, ब्राह्मणो परिनिबुतो। यो न लिम्पति कामेसु, सीतीभूतो निरूपधि ॥
-विनयपिटक, चुल्लवग्ग ६।२।१२ ६० पुग्गला बाला~यो च अनागतं भार वहति,
यो च आगतं भार न वहति । द्व पुग्गला पंडिता-यो च अनागत भार न वहति, यो च आगतं भारं वहति ।
-विनयपिटक, परिवारवग्ग ७।२।५ ६१ पुग्गला बाला-यो च अधम्मे धम्मसञी, यो च धम्मे अधम्मसी ।
-७।२।६ ६२ अनुपुब्बेन मेधावी, थोक थोकं खणे खणे। कम्मारो रजतस्सेव, निद्धने मलमत्तनो।
-अभिधम्मपिटक (कथावत्थु पालि) १।४।२७८