________________
एक सौ छत्तीस
सूक्ति त्रिवेणी ___७ चेतोपरिणधिहेतु हि, सत्ता गच्छन्ति सुग्गति ।
-विमानवत्यु १।४७।८०६ ८ नत्थि चित्त पसन्नम्हि, अप्पका नाम दक्खिणा।
-१४८/८०४ ६ यहि यहिं गच्छति पुनकम्मो, तहि तहिं मोदति कामकामी।
-२॥३४॥४०० १० सञ्जानमानो न मुसा भरणेय्य, पल्पघाताय न चेतयेय्य ।
--२।३४१४११ ११ सुखो हवे सप्पुरिसेन संगमो।
-२॥३४॥४१५ १२. उन्नमे उदक वुट्ठ, यथा निन्न पवत्तति, एवमेव इतो दिन्न, पेतान उपकप्पति ।
-पेतवत्यु १३२२० १३. न हि अन्नेन पानेन, मतो गोणो समुठ्ठहे ।
---११८।४७ १४. अदानसीला न च सद्दहन्ति, दानफल होति परम्हि लोके ।
-१।२०१२४८ १५ मित्तदुभोहि पापको।
-~-~११२२२५६ १६. यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा। ममूल पि त अन्बुहे, अत्यो चे तादिसो सिया ।।
-१२११२६२ १३ कतुत्रुता मप्पुग्मेिहि वणिता।
-११२११२६३