________________
सूक्ति करण
१. एकं नाम कि ? सब्बे सत्ता प्रहारट्ठतिका ।
२. द्वो नाम कि ? नाम च रूप च ।
३ असेवना बालान, पडितानं च सेवना । पूजा च पूजनीयान, एतं मगलमुत्तम ॥
४ वाहुसच्च च सिप्पं च विनयो च सुसिक्खितो । सुभासिता च या वाचा, एतं मंगलमुत्तम ॥
५. दान च धम्मचरिया च त्रातकानां च सगहो । अनवज्जानि कम्मानि एतं मगलमुत्तमं ॥
- खुद्दक पाठ,
४
-५२
---५१४
-५/६
६ सव्वे व भूता सुमना भवन्तु ।
- ६/१
* मूक्तिकण मे उद्धृत सभी ग्रन्थ भिक्षु जगदीश काश्यप संपादित नवनालंदा संस्करण के है |