________________
सूक्ति त्रिवेणी
__ एक सौ अठारह ५. विरिय हि किलेसानं आतापानपरितापनछैन
आतापो ति बुच्चति ।
-१७
६ ससारे भय इक्खतीति-भिक्खु ।
-१७
७ सीलं सासनस्स आदि।
-१११०
८. सेलो यथा एकघनो, वातेन न समीरति ।
एव निंदापससासु न समिञ्जति पण्डिता ॥४
-१११०
६. सीलेन च दुच्चरितसंकिलेसविसोधनं पकासित होति,
समाधिना तण्हासकिलेसविसोधनं, पआय दिट्टिसकिलेसविसोधन ।
-१११३
१०. सिरट्ठो सीलट्ठो, सीतलट्ठो सीलट्ठो।
-~-११६
११. हिरोत्तप्पे हि सति सील उप्पज्जति चेव तिट्ठति च,
असति नेव उप्पज्जति, न तिट्ठति ।
-१।२२
१२. सीलगन्धसमो गन्धो कुतो नाम भविस्सति ।
यो समं अनुवाते च पटिवाते च वायति ।
-१।२४
१३. सग्गारोहणसोपान अझं सीलसमं कुतो?
द्वार वा पन निब्बान-नगरस्स पवेसने ।।
-१।२४
-
४-धम्मपद ६१६