________________
एक सौ आठ
सूक्ति त्रिवेणी
७ कुलपुत्तो व जानाति, कुलपुत्त पसंसितु ।
-३।२६५।१३४ ८ यस्स गामे सखा नत्थि, यथा रञ तथेव तं ।
-४।३१५६६० है नहि सत्थ सुनिसित, विस हालाहलामिव । एव निकट्टे पातेति, वाचा दुभासिता यथा ।।
-४।३३१।१२२ १०. अलसो गिही कामभोगी न साधु,
असतो पव्वजितो न साधु । राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु ।।
-४।३३२।१२७ ११ निसम्मकारिनो राज, यसो कित्ति च वड्ढति ।
--४।३३२।१२८ १२ नो चे अस्स सका बुद्धि, विनयो वान सुसिक्खितो। वने अन्धमहिसो व, चरेय्य वहुको जनो ।।
-४|४०६८१ १३ वल हि वालस्म वधाय होति ।
-५।३५७।४२ १४ सीलेन अनुपेतस्स, सुतेनत्थो न विज्जति ।
-५।३६२।६६ १५ सव्व सुतमधीयेथ, हीनमुक्कट्ठमज्झिम ।
-५॥३७३।१२७ १६ धम्मो रहदो अकद्दमो, पापं सेदमल ति वुच्चति । सील च नव विलेपन, तस्स गन्धो न कदाचि छिज्जति ॥
--६३८८६२ १७. विवादेन किसा होन्ति ।
-~-७।४००।३७