________________
सुत्तपिटक . थेरगाथा' की सूक्तियां
१ उपसन्तो उपरतो, मन्तभारणी अनुद्धतो।
धुनाति पापके धम्मे, दुमपत्त व मालुतो ॥
-११२
२ सम्भिरेव समासेथ पण्डितेहत्यदस्मिभि ।
-११४
३. समुन्नमयमत्तानं, उसुकारो व तेजन ।
-१२६
४ सीलमेव इध अग्ग, पञवा पन उत्तमो। मनुस्सेसु च देवेसु, सीलपाणतो जयं ॥
-~१७० ५. साधु सुविहितान दस्सनं, कंखा छिज्जति, बुद्धि वड्ढति।
--१७५ ६. यो कामे कामयति, दुक्ख सो कामयति ।
-१९३ ७ लाभालाभेन मथिता, समाधि नाधिगच्छन्ति ।
-१११०२
१ भिक्षु जगदीश काश्यप सपादित, नवनालदा सस्करण ।