________________
सुत्तपिटक सुत्तनिपात' की सूक्तियां
१ यो उप्पतितं विनेति कोध,
विसठं सप्पविसंऽव ओसधेहि । सो भिक्खु जहाति ओरपार,
उरगो जिण्णमिव तचं पुराणं ॥
-१११११
२. यो तहमुदऽच्छिदा असेस,
सरितं सीघसर विसोसयित्वा । सो भिक्खु जहाति ओरपारं,
उरगो जिण्णमिव तचं पुराणं ॥
-१११३
३. उपधी हि नरस्स सोचना,
न हि सोचति यो निरूपधी।
-१२।१७
४. सेट्ठा समा सेवितव्वा सहाया।
-११।१३
१ भिक्षु धर्मरत्न द्वारा संपादित, महाबोधिसभा सारनाथ सस्करण ।