________________
सुत्तपिटक : इतिवृत्तक' की सूक्तियां
१. मोह भिक्खवे, एकधम्म पजहथ,
अहं वो पाटिभोगो अनागामिताया।
-११३
२. सुखा सघस्स सामग्गी, समग्गानं चनुग्गहो ।
समग्गरतो धम्मट्ठो, योग-क्लेमा न धंसति ॥
-१११९
३. अप्पमाद पससन्ति, पुञ्जकिरियासु पण्डिता।
-१२३
४. भोजनम्हि च मत्तञ्च , इन्द्रयेसु च संवुतो।
कायसुखं चेतोसुखं, सुखं सो अधिगच्छति ।।
-२१२
५. द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति ।
कतमे द्व?
हिरी च, प्रोत्तप्प च। ६. सुत्ता जागरितं सेय्यो, नत्थि जागरतो भयं ।
-२०१५
-२०२०
१ भिक्षु जगदीश काश्यप संपादित, नवनालदासस्करण ।