________________
छियासठ
सूक्ति त्रिवेणी
१६. अरखितेन कायेन, मिच्छादिहितेन च ।
थीनमिद्धाभिभूतेन, वस मारस्स गच्छति ॥
-~-४२
१७. तुदन्ति वाचाय जना असता ,
सरेहि संगामगतं व कुजरं ।
१८ भद्दक मे जीवितं, भद्दकं मरण ।
-४६
१६. यं जीवित न तपति, मरणन्ते न सोचति ।
स वे दिठ्ठपदो धीरो, सोकमज्झे न सोचति ।।
-~४९
२०. नत्थो कोचि अत्तना पियतरो।
-५१
२१. सुद्ध वत्थ अपगतकालक सम्मदेव रजनं पटिग्गण्हेय्य ।
-५३
२२ पण्डितो जीवलोकस्मि, पापानि परिवज्जये।
-५३
२३. सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं ।
माकत्थ पापक कम्म, आवि वा यदि वा रहो।
--५४
२४. सचे च पापक कम्म, करिस्सथ करोथ वा।
न वो दुक्खा पमुत्यत्थि, उपेच्च पि पलायत ॥
-५४
२५. छन्नमतिवस्सति, विवटं नातिवस्सति।
तस्मा छन विवरेथ, एवं तं नातिवस्सति ।।
-५॥५
२६. अरियो न रमती पापे, पापे न रमती सुची।