________________
साठ
५६. एकस्स चरित सेय्यो, नत्थि वाले सहायता ।
६०. सव्वदानं धम्मदानं जिनाति, सव्व रस धम्मरसो जिनाति ।
६१. हनन्ति भोगा दुम्मेधं ।
६२. तिणदोसानि खेत्तानि, रागदोसा श्रयं पजा ।
६३ सलाभं नातिमञ्ञेय्य, नाञेस पिय चरे । स पिहयं भिक्खु, समाधि नाधिगच्छति ॥
६४ समचरिया समरणो ति वुच्चति ।
६५ यतो यतो हिंसमनो निव्वत्तति, ततो ततो सम्मतिमेव दुक्खं ।
६६. कि ते जटाहि दुम्मेध ! कि ते अजिनसाटिया । ग्रन्भन्तरं ते गहन, बाहिर परिमज्जसि ॥
C
सूक्ति त्रिबेणी
-२३|११
-२४/२१
-२४२२
-२४१२३
- २५/६
~२६,६
-२६।०
--२६।१२