________________
सुत्तपिटक : धम्मपद को सूक्तियां
१. मनोपुन्वंगमा वम्मा, मनो सेट्ठा मनोमया । ___ मनसा चे पदुठेन, भासति वा करोति वा।
ततो न दुक्खमन्वेति, चक्कं व वहतो पद ॥
२. मनोपुव्वंगमा धम्मा, मनोसेट्ठा मनोमया ।
मनसा चे पसन्तेन, भासति वा करोति वा। ततो नसुखमन्वेति, छाया व अनपायिनि ॥
-१२
३. नहि वरेण वेराणि, सम्मन्तीष कुदाचन।
अवेरेण च सम्मन्ती, एस धम्मो सनन्तनो।
--१५
४. यथागार सुच्छन्न, वुट्ठी न समतिविज्झति ।
एवं मुभावित चित्त, रागो न समतिविज्झति ॥
-१११४
५. पापकारी उभयत्य सोचति ।
-१११५