________________
चालीस
सूक्ति त्रिवेणी
७. द्वमा, भिक्खवे, पासा दुप्पजहा ।
कतमा द्व? लाभासा च जीवितासा च ।
-२०११११
८. द्वमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मि ।
कतमे द्वे ? यो च पुबकारी, यो च कतञ्च कतवेदी।
-२।११।२
६. द्वमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मि ।
कतमे द्वे ? तित्तो च तप्पेता च।
-२०१११३
१०. द्वैमानि, भिक्खवे, दानानि ।
कतमानि द्व? आमिसदान च धम्मदान च। ....एतदग्ग, भिक्खवे, इमेसं द्विन्न दानान यदिदं धम्मदान ।
-२६१३३१ ११. तीहि भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो।
कतमेहि तीहि ? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन ।
-३३१०२ १२. निहीयति पुरिसो निहीनसेवी,
न च हायथ कदाचि तुल्यसेवी। सेट्ठमुपनम उदेति खिप्प, तस्मा अत्तनो उत्तरि भजेथा ॥
-३१३१६ १३. नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो। अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसा ॥
३.४।१०