________________
सुत्तपिटक : 'अंगुत्तरनिकाय की सूक्तियां
१ चित्त, भिक्खवे, रक्खितं महतो अत्थाय सवत्तति ।
~११४।६ २. कोसज्ज, भिक्खवे, महतो अनत्थाय सवत्तति ।
-१।१०।३ ३. विरियारम्भो, भिक्खवे, महतो अत्थाय संवत्तति ।
-११०४ ४. मिच्छादिठ्ठिकस्स, भिक्खवे, द्विन्नं गतीनं अतरा पाटिकख-निरयो वा तिरच्छानयोनि वा ।
-२।३७ ५. सम्मादिठ्ठिकस्स, भिक्खवे,
द्विन्न गतीन अनतरा गति पाटिकखादेवा वा मनुस्सा वा।
-२०३८ ६. द्वैमानि, भिक्खवे, सुखानि ।
कतमानि द्व? कायिकं च सुख, चेतसिकं च सुखं ।. . एतदग्गं, भिक्खवे, इमेसं द्विन्न सुखान यदिद चेतसिकं सुखं ।
-२७७
भिक्षु जगदीश काश्यप सपादित नवनालन्दा सस्करण ।