________________
चौवीस
सूक्ति त्रिवेणी
१३. यो अप्पदुट्ठस्स नरस्स दुस्सति,
सुद्धस्स पोसस्स अनङ्गणस्स । तमेव वालं पच्चेति पाप,
सुखमं रजो पटिवात व खित्तो ॥
-११।२२
१४. यतो यतो मनो निवारये,
न दुक्खमेति न ततो ततो। स सब्बतो मनो निवारये,
स सव्वतो दुक्खा पमुच्चति ।।
-११।२४
१५. न सव्वतो मनो निवारये,
न मनो संयतत्तमागतं । यतो यतो च पापक,
ततो ततो मनो निवारये ॥
-१११।२४
१६. पहीनमानस्स न सन्ति गन्था।
-१११२५
१७. सभिरेव समासेथ, सभि कुब्वेथ सन्थवं ।
सत सद्धम्ममचाय, पा लव्भति नाचतो ॥
-१११।३१
१८ मच्छेरा च पमादा च, एवं दानं न दीयति ।
-११११३२
१६. ते मतेसु न मीयन्ति, पन्थान व सहब्बज ।
अप्पस्मि ये पवेच्छन्ति, एस धम्मो सनन्तनो ॥
-११११३२
२० अप्पस्मा दक्खिणा दिन्ना, सहस्सेन सम मिता।
-१।१।३२