________________
सुत्तपिटक : 'संयुत्तनिकाय की सूक्तियां
१. उपनीयति जीवितमप्पमायु,
___ जरूपनीतस्स न सन्ति ताणा। _एतं भय मरणे पेक्खमानो,
पुनानि कयिराथ सुखावहानि ॥
-१११३
२. अच्वेन्ति काला तरयन्ति रत्तियो,
वयोगुणा अनुपुवं जहन्ति । एतं भयं मरणे पेक्खमानो,
पुनानि कयिराथ सुखावहानि ॥
-१।१४
३. येसं धम्मा असम्मुट्ठा, परवादेसु न नीयरे ।
ते सम्बुद्धा सम्मदचा, चरन्ति विसमे सम ॥
-११८
४. अतीतं नानुसोचन्ति, नप्पजप्पन्ति नागतं ।
पच्चुप्पन्नेन यापेन्ति, तेन वण्णो पसीदति ॥
-११।१०
१. भिक्षु जगदीश काश्यप सपादित नवनालन्दा संस्करण ।