________________
सोलह
१७. चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो । एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो ।
१८ यो पुव्वेव पमज्जित्वा, पच्छा सो नप्पमज्जति । सोमं लोकं पभासेति, अब्भा मुत्तो व चन्दिमा ॥
२२. भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति सव्वानि तानि बालतो उप्पज्जन्ति न पण्डिततो । ये केचि उपद्दवा उप्पज्जन्ति,
सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो ।
२३ कतमा च, भिक्खवे, मिच्छा वाचा ?
सूक्ति त्रिवेणी
१६. दारु नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता ।
२० अप्पमत्तो हि भायन्तो, पप्पोति विपुलं सुखं ।
- २/३६१४ २१. यो खो, महाराज, कायसमाचारो अत्तव्याबाधाय पि संवत्तति, परव्याबाधाय पि सवत्तति, उभयव्याबाधायपि संवत्तति, तस्स अकुसला धम्मा अभिवड् ढन्ति, कुसला धम्मा परिहायन्ति ।
-- २१३८।१
२४. सम्मासमाधिस्स सम्माञ्त्राणं होति, सम्माञ्ञारणस्स सम्माविमुत्ति पहोति ।
२५. पुथुसद्द समजनो, न बालो कोचि मञ्ञथ ।
- २१३२१४
-२३६१४
मुसावादो, पिसुरणा वाचा, फरुसा वाचा, सम्फप्पलापो ।
—२।३६१४
-३।१५।१
-३।१७११
- ३११७/१
-३१२८।१