________________
दो सौ अट्ठाईस
सूक्ति त्रिवेणी
८ सयस्स वि य णं कुडुबस्स मेढीपमारणं,
आहारे, आलंवणं, चक्खू ।
--उपासक दशा १५
६. कालं अणवकंखमाणे विहरइ ।
-उपा० ११७३
१०. सजमेणं तवसा अप्पाणे भावे माणे विहरइ ।
--उपा० श७६
११. भारिया धम्मसहाइया, धम्मविइज्जिया,
धम्माणुरागरत्ता समसुहदुक्खसहाइया ।
--उपा० ७।२२७
१२ जलवुब्बुयसमाण कुसग्गजलविदुचचलं जीवियं ।
-प्रोपपातिक सूत्र २३ १३. निरुवलेवा गगणमिव, निरालबणा अणिलो इव ।
-प्रोप० २७
१४. अजिय जिणाहि, जिय च पालेहि ।
-औप० ५३
१५. सुचिण्णा कम्मा सुचिण्याफला भवति ।
दुचिण्णा कम्मा दुचिण्णफला भवंति ।।
-औप० ५६
१६. धम्म णं प्राइक्खमाणा तुन्भे उवसमं प्राइक्खह,
उवसमं प्राइक्खमाणा विवेग आइक्खह।
-श्रीप० ५८
१७ रण वि अस्थि माणुसाण, तं सोक्ख ण वि य सव्व देवाण । ज सिद्धाण सोक्ख, अव्वाबाहं उवगयाणं ॥
-~-~ोप० १८०