________________
दो सौ चौवीस
सूक्ति त्रिवेणी
८५ यत्र तपः, तत्र नियमात्सयमः । यत्र संयमः, तत्रापि नियमात् तप. ।
-वि० चू० ३३३२ ८६ अन्न भासइ अन्नं करेइ त्ति मुसाबानो।
-नि० चू० ३९८८ ८७. आवत्तीए जहा अप्प रक्खंति, तहा अण्णोवि यावत्तीए रक्खियव्वो।
-नि० चू० ५६४२८८. गाणदसणविराहणाहिं रिणयमा चरणविराहणा।
-नि० चू० ६१७८ ८६. दवेण भावेण वा, ज अप्पणो परस्स वा उवकारकरण, तं सव्व वेयावच्चं ॥
-नि० चू० ६६०५ ९०. पमायमूलो वंधो भवति ।
-नि० चू० ६६८९