________________
दो सौ बारह
सूक्ति त्रिवेणी ९ ण याणंति अप्पणो वि, किन्नु अण्णेसि ।
-प्राचा० चू० १।३।३ __१०. अप्पमत्तस्स रणत्थि भयं, गच्छतो चिट्ठतो भुजमाणस्स वा। .
-प्राचा० चू० ११३१४ ११. ण चिय अगिधौँ अग्गी दिप्पति ।
-~-प्राचा० चू० ११३।४ १२ जत्तियाइ असजमट्ठाणाइ, तत्तियाइ संजमठाणाई।
-प्राचा० चू० १।४।२ १३. कोयि केवलमेव गथमेहावी भवति, य तु जहातहं पडितो।
-प्राचा० चू० ११५॥३ १४ रागदोसकरो वादो।
-प्राचा० चू० १७१ १५. विवेगो मोक्खो।
- प्राचा० चू० १७.१ १६ जइ वणवासमित्तण नाणी जाव तवस्सी भवति, तेण सीहवग्घादयो वि।
-याचा, चू० १७१ १७ छुहा जाव सरीर, ताव अस्थि ।
-प्राचा० चू० १७३ १८ न वृद्धो भूत्वा पुनरुत्तानशायी क्षीराहारो बालको भवति ।
-सूत्र कृतांग चूणि १।२।२ १६ प्रारंभपूर्वको परिग्रहः ।
-सूत्र० चू० १।२।२ २०. समभाव सामाइयं ।
-सूत्र० चू० १।२।२ २१. चित्त न दूपयितव्यं ।
--सूत्र० चू०११२२२