________________
चूणिसाहित्य की सूक्तियां
१. जो अहकारो, भरिणतं अप्पलक्खणं ।
-आचारांग चूणि १।१।१ २. जह मे इट्ठारिण॰ सुहासुहे तह सव्वजीवाण।
-आचा० चू० १११६ ३. असंतुट्ठाणं इह परत्थ य भय भवति ।
-आचा० चू० १२।२ ४. ण केवलं वयबालो.. कज्ज अयारणो बालो चेव ।
-प्राचा० चू० १।२।३ ५. विसयासत्तो कज्ज अकज्ज वा ण याणति ।
-प्राचा० चू० ११२।४ ६. काले चरतस्स उज्जमो सफलो भवति ।
-आवा० चू० ११२।५ ७ ण दीणो ण गवितो।
-आचा० चू० ११२१५ ८. धम्मे अणुज्जुत्तो सीयलो, उज्जुत्तो उहो।
-प्राचा० चू० १।३।१