________________
दो सौ
सूक्ति त्रिवेणी
११३. उस्सग्गेण रिणसिद्धाणि, जाणि दव्वारिण संथरे मुरिगणो। कारणजाए जाते, सव्वाणि वि तारिण कप्पंति ॥
-नि० भा० ५२४५
-बृह० भा० ३३२७ ११४. रणवि किंचि अणुण्णाय, पडिसिद्ध वावि जिणवरिंदेहि । एसा तेसिं आणा, कज्जे सच्चेण होयव्वं ॥
-नि० भा० ५२४८
-बृह० भा० ३३३० ११५. कज्ज णाणादीयं, उस्सग्गववायो भवे सच्च ।
-नि० भा० ५२४६ ११६. दोसा जेण निरुभंति, जेण खिज्जति पुवकम्माई। सो सो मोक्खोवाओ, रोगावत्थासु समण व ॥
-नि० भा० ५२५०
-बृह० भा० ३३३१ ११७ णिउणो खलु सुत्तत्थो, न हु सक्को अपडिबोहितो नाउ।
-नि० भा० ५२५२
-बृह० भा० ३३३३ ११८. निक्कारणम्मि दोसा, पडिबंधे कारणम्मि गिद्दोसा।
-नि० भा० ५२८४ ११९. जो जस्स उ पाओग्गो, सो तस्स तहिं तु दायब्वो।
-नि० भा० ५२६१
-~-बह० भा० ३३७० १२०. जागरह ! गरा गिच्च, जागरमाणस्स वड्ढते बुद्धी। जो सुवति न सो सुहितो, जो जग्गति सो सया सुहितो।।
--नि० भा० ५३०३
----वृह० भा० ३२८३ १२१. सुवति सुवतस्स सुयं, सकिय खलियं भवे पमत्तस्स । जागरमागस्स सुय, थिर-परिचितमप्पमत्तस्स ।।
-नि० भा० ५३०४ -बृह० भा० ३३८४