________________
एक सौ अट्ठानवे
सूक्ति त्रिवेणी १०५ ईदियारिग कसाये य, गारवे य किसे कुरु । णो वयं ते पससामो, किसं साहु सरीरग ।।
-नि० भा० ३७५८ १०६ भण्रगति सज्झमसज्झ, कज्ज सज्झ तु साहए मइम । अविसज्झ साहेतो, किलिस्सति न तं च साहेई ॥
-नि० भा० ४१५७
–बुह° भा० ५२७६ १०७ मोक्खपसाहणहेतू, णाणादि तप्पसाहणो देहो। देहट्ठा आहारो, तेण तु कालो अणुण्गातो॥
-नि० भा० ४१५६
-वृह० भा० ५२८१ १०८. गाणे गाणुवदेसे, अवट्टमारणो उ अन्नाणी ।
-नि० भा० ४७६१
-बृह० भा० ६३१ १०६ सुहसाहग पि कज्ज, करणविहूणमणुवायसजुत्त। ___ अन्नायऽदेसकाले, विवत्तिमुवजाति सेहस्स ॥
-नि० भा० ४८०३
-बृह० भा० ६४४ ११०. नक्खेणाधि हु छिज्जइ, पासाए अभिनवुट्ठितो रुक्खो। दुच्छेज्जो वड्ढंतो, सो च्चिय वत्थुस्स भेदाय ।।
-नि० भा० ४८०४
-बृह० भा० ६४५ १११. सपत्ती व विवत्ती व, होज्ज कज्जेसु कारग पप्प । अणुपायनो विवत्ती, सपत्ती कालुवाएहि ॥
-नि० भा० ४८०५
-बह० भा० १४९ ११२. जतिभागगया मत्ता, रागादीणं तहा चयो कम्मे।
-नि० भा० ५१६४ -वृह० भा० २५१५