________________
एक सौ वानवे
सूक्ति त्रिवेणी ७६. सव्वजगुज्जोयकरं नाण, नाणेण नज्जए चरणं।
-व्यव० भा० ७२१६ ७७. नाणमि असंतंमि, चरित्त वि न विज्जए।
-व्यव० भा० ७।२१७ ७८. न हि सूरस्स पगास, दीवपगासो विसेसेइ।
__-व्यव० भा० १०१५४ ७६. अहवा कायमणिस्स उ, सुमहल्लस्स वि उ कागणीमोल्लं । वइरस्स उ अप्पस्स वि, मोल्लं होति सयसहस्सं ॥
-व्यव० भा० १०।२१६ ८० जो जत्य होइ कुसलो, सो उ न हावेइ तं सइ बलम्मि ।
-व्यव० भा० १०.५०८ ८१. उवकरणेहि विहूणो, जह वा पुरिसो न साहए कज्जं ।
-व्यव० भा० १०॥५४० ८२. अत्थधरो तु पमाणं , तित्थगरमुहुग्गतो तु सो जम्हा ।
___-निशीय भाष्य, २२ ८३. कामं सभावसिद्ध तु, पवयणं दिप्पते सयं चेव ।
__ -नि० भा० ३१ ८४. कुसलवइ उदीरतो, जं वइगुत्तो वि समियो वि ।
-नि० भा० ३७
-बृह० भा० ४४५१ ५५. ण हु वीरियपरिहीणो, पवत्तते णाणमादीसु।।
-नि० भा० ४८ ८६. गाणी ण विणा णाणं ।
-नि० भा० ७५