________________
एक सौ नव्वे
६५. न उ सच्छदता सेया, लोए किमुत उत्तरे ।
६६. जा एगदेसे प्रदढा उ भंडी,
सीलप्पए सा उ करेइ कज्ज । जा दुव्वला संठविया वि संती न तं तु सीलंति विसण्णदारु
६७ सालवसेवी समुवेइ मोक्खं ।
७०
६८. अलस अणुवद्धवेरं, सच्छंदमती पयहीयव्वो ।
- व्यव० भा० पी० ८६
६६. तुल्ले विइ दियत्ये, एगो सज्जइ विरज्जई एगो । ग्रज्झत्य तु पमारणं, न इदियत्या जिरणा विति ॥
॥
- व्यव० भा० पी० १८१
- व्यव० भा० पी० १८४
७५. जइ नत्थि नाणचरण,
कम्मारण निज्जरट्ठा, एवं खु गणो भवे धरेयव्वो ।
दिखा
ह
७१. प्रत्येण य वजिज्जइ, सुत्तं तम्हाउ सो वलवं ।
- व्यव० भा० १/६६
- व्यव० भा० २।५४
---
सूक्ति त्रिवेणी
७२. वलवाणत्थाहीरणो, बुद्धीहीणो न रक्खए रज्जं ।
- व्यव० भा० ३।४५
- व्यव० भा० ४।१०१
७३. जो सो मरणप्पसादो, जायइ सो निज्जरं कुरणति ।
७८. नवणीयतुल्लहियया साहू |
- व्यव० भा० ५।१०७
- व्यव० भा० ६ १६०
--
Apts
-व्यव० भा ७।१६५
निरत्थिगा तस्स ।
व्यव० भा० ७।२१५