________________
एक सौ अडसठ
. .. सूक्ति त्रिवेणी ५४. जो झायइ अप्पाणं, परमसमाही हवे तस्स।
-नियम० १२३ ५५. अन्तर-बाहिरजप्पे, जो वट्इ सो हवेइ बहिरप्पा। जप्पेसु जो ण वट्टइ, सो उच्चइ अंतरगप्पा ॥
--नियम० १५० ५६ अप्पारण विगु गाणं, गाण विणु अप्पगो न सदेहो।।
-नियम० १७१ ५७. दव्व सल्लक्खरणय, उप्पादव्वयधुवत्तसंजुत्त ।
--पचास्तिकाय १०
५८. दवेण विणा न गुणा, गुणेहि दव्वं विरणा न सभवदि ।
-पचास्ति० १३ ५६. भावस्स णत्थि णासो, रणत्थि अभावस्स चेव उप्पादो।
-पंचास्ति० १५ ६०. चारित्त समभावो।
-पंचास्ति० १०७ ६१. सुहपरिणामो पुण्णं, असुहो पाव ति हवदि जीवस्स ।
-पचास्ति० १३२ ६२. रागो जस्स पसत्थो, अणुकपासंसिदो य परिणामो। चित्तम्हि रास्थि कलुस, पुण्णं जीवस्स आसवदि ॥
-पंचास्ति० १३५ ६३. चरिया पमादबहुला, कालुस्सं लोलदा य विसयेसु । परपरितावपवादो, पावस्स य आसव कुरणदि ॥
-पंचास्ति० १३६ ६४. जस्स ण विज्जदि रागो, दोसो मोहो व सव्वदव्वेसु । णासववि सुह असुह, समसुदुक्खस्स भिक्खुस्स ॥
-पचास्ति० १४२