________________
एक सौ चौवालीस
सूक्ति त्रिवेणी ५६ जहा खरो चंदणभारवाही,
भारस्स भागी नहु चंदणस्स । एव खु नाणी चरणेण हीणो, नाणस्स भागी न हु सोग्गईए ।
-आव०नि० १०० ५७. हयं नाणं कियाहीणं, हया अन्नारगयो किया । पासतो पंगुलो दड्ढो, धावमाणो अ अंधश्रो ।
-~-श्राव०नि० १०१ ५८. सजोगसिद्धीइ फल वयंति,
न हु एगचक्केण रहो पयाइ । अंधो य पगू य वणे समिच्चा, ते सपउत्ता नगरं पविट्ठा।
-श्राव० नि० १०२ ____ ५९. गाण पयासगं, सोहयो तवो, संजमो य गुत्तिकरो। तिण्हं पि समाजोगे, मोक्खो जिरणसासणे भरिणयो॥
-श्राव०नि० १०३ ६० केवलियनाणलंभो, नन्नत्थ खए कसायाणं ।
- श्राव० नि० १०४ ६१. अणथोवं वरणथोवं, अग्गीथोवं कसायथोव च । ग हु भे वीससियवं, थोव पि हु ते बहु होइ ।।
-पाव०नि० १२० ६२. तित्थपणामं काउं, कहेइ साहारणेण सद्देणं ।।
-आव० नि० ५६७ ६३. भासंतो होइ जेट्ठो, नो परियाएण तो वन्दे ।
आव०नि० ७०४
६४. सामाइयंमि उ कए, समणो इव सावनो हवइ जम्हा।
-माव०नि०८०२