________________
एक मी छत्तीस
सूक्ति त्रिवेणी १६. जह खलु मइलं वत्यं, सुज्झड उदगाइएहि दव्वेहिं । एव भावुवहाणेण, सुज्झए कम्ममट्ठविहं ॥
-प्राचा०नि० २८२ २०. जह वा विसगडूस, कोई घेत्त ण नाम तुहिक्को। अण्णेण अदीसतो, किं नाम ततो न व मरेज्जा!
-सूत्रकृतांग नियुक्ति, गाथा ५२ २१ धम्ममि जो दढमई, सो सूरो सत्तियो य वीरो य । ण हु धम्मणिरुस्साहो, पुरिसो सूरो सुवलियोऽवि ।।
-सूत्र०नि० ६० २२. अबावि नागदसणचरित्तविणए तहेव अज्झप्पे । जे पबरा होति मुगी, ते पवरा पुंडरीया उ॥
-सूत्र० नि० १५६ २३. अत्रि य हु भारियकम्मा, नियमा उक्कस्सनिरयठितिगामी। तेऽवि हु जिगोवदेसेण, तेणेव भवेण सिज्झति ॥
-सूत्र०नि० १६० २४ धम्मो उ भावमगलमेत्तो सिद्धि त्ति काऊण ।
-दशवकालिक नियुक्ति, गाथा ४४ २५. हिंसाए पडिवक्खो होइ अहिंसा।
-दशव०नि० ४५ २६ सुदुक्खसंपयोगो, न विज्जई निच्चवायपक्खमि । एगंतुच्छेअमि य, सुहदुक्खविगप्पणमजुत्त।
-दशव० नि० ६० २७ उक्कामयति जीवं, धम्मायो तेण ते कामा।
-वशवे० नि० १६४ २८. मिच्छत वेपत्तो, जं अवारणी कहं परिकहेइ ।
लिंगत्थो व गिही वा, सा अकहा देसिया समए । तवयंजमगुग्गधागे, जं चरणत्या कहिनि सम्भावं । गरजगज्जीवहियं, या उ कहा देसिया समए ॥