________________
नवे
सूक्ति त्रिवेणी
४५. अप्पमत्तो जये निच्चं ।
-८१६
४६ वहुसुणेहिं कन्ने हिं, वहु अच्छीहिं पिच्छइ ।
न य दिळं सुयौं सव्वं, भिक्खू अक्खाउमरिहइ ।।
-८/२०
४७ कन्नसोक्खेहि सद्देहि, पेमं नाभिनिवेसए ।
-८२६
४८ देहदुक्ख महाफलं ।
-८२७
___४६ थोवं लधुन खिसए ।
--८।२६
५० न वाहिर परिभवे, अत्ताणं न समुक्कसे ।
--८३०
__५१. वीय त न समायरे ।
-८३१
५२. वल थामं च पेहाए, सद्धामारुग्गमप्पणो ।
खेत्त काल च विन्नाय, तहप्पाणं निजुजए ।
-फा३५
__ ५३ जरा जाव न पीडेइ, वाही जाव न वड्ढइ ।
जाविदिया न हायति, ताव धम्म समायरे ॥
५४ कोह मारण च माय च, लोभ च पाववड्ढण।
वमे चत्तारि दोसे उ, इच्छतो हियमप्पणो ।।
--८३७
५५ कोहो पीड पणासेड, मारणो विणयनासणो ।
माया मित्ताणि नासेइ, लोभो सव्व विणासणो
-८।३८