________________
सूक्ति त्रिवेणी
अठत्तर
३२ न भाइयन्त्र भयरस वा, वाहिस्स वा,
रोगस्स वा, जराएवा, मच्चुस्स वा।
~~~२।२
___३३ असविभागी, असगहरुई ...अप्पमारणभोई ...
से तारिसए नाराहए वयमिण ।
-२३
३४ सविभागसीले संगहोवग्गहकुसले,
से तारिसए पाराहए वयमिण ।
-~~-२१३
३५. अणुन्नविय गेण्हियव्वं ।
--२१३
३६. अपरिग्गहसबुडेण लोगमि विहरियव्व ।
-१३
३७. एगे चरेज्ज धम्म ।
-~-२१३
३८. विणयो वि तवो, तवो पि धम्मो ।
३९. वभचेर उत्तमतव-नियम-गाण-दसण
चरित्त-सम्मत्त-विरणयमूल ।
-~-२।४
४०. जमि य भग्गमि होइ सहसा सव्वं भग्ग ,
जमि य पाराहियमि पाराहिय वयमिण सव्व....।
-
४
४१ अणेगा गुणा अहीणा भवति एक्कमि बभचेरे।
-~~२१४