________________
छिहत्तर
सूक्ति त्रिवेणी
२० सच्चं....लोगम्मि सारभूय,
....गंभीरतरं महासमुद्दाप्रो ।
-२२
२१ सच्चं...सोमतरं चंदमडलायो,
दित्ततर सूरमडलायो।
-२२
२२ सच्चं च हियं च मिय च गाहण च ।
-२१२
२३ सच्च पि य संजमस्स उवरोहकारक किंचि वि न वत्तव्व ।
-२१२
२४ अप्पणो थवरणा, परेसु निंदा ।
-~-२२
२५ कुद्धो सच्चं सीलं विणय हणेज्ज ।
---२२
२६ लुद्धो लोलो भणेज्ज अलियं ।
-२२
२७ ण भाइयव्वं, भीत खु भया अइति लहुय ।
-२२
२८ भीतो अबितिज्जो मणुस्सो।
-२२२
२६ भीतो भूतेहिं धिप्पइ।
-२१२
३०. भीतो अन्न पि हु भेसेज्जा।
-२१२
३१. भीतो तवसजमं पि हु मुएज्जा ।
भीतो य भरं न नित्थरेज्जा।
--२१२