________________
..
वार
हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ ] .
.. [३२३ विहरमान गीत १६६ वौ। १६ अतीत अनागत वर्तमान चौबीसी १९७-२००। १७ बावन "वीर नाम २००-२०२. १८ पदस्तवन (१२ कृतियाँ) २०२-२३२ । ११४. ४३४४
वीतराग स्तोत्र आदि- यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् ।
आदित्यवर्णं तमसः परस्तादमनन्ति यम् ॥ १ अन्त- तव प्रेष्योऽस्मि दासोस्मि सेवकोऽप्यस्मि किंकरः ।
उमिति प्रतिपद्यस्व नाथ नाथ परं ब्रवैः ।। ८ श्रीहेमचंद्रप्रभावाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ।। ६
इति वी० स्तोत्रो आशीस्तवो विंश: प्रकाशः ।। २० . १२३. ४१५६ श्रीदेवीछन्द, शनैश्चर स्तुति
प्रादि- सकल-सिद्धि-दातारं पावं नत्त्वा स्तविमहं ।
वरदा सारदा देवी जगदानंददायिनी ।। १ अन्त- इच्छं बहु भक्ति भर अडल छंदन सर्छ । या देवी भगवई तुम पसोइं होऊ सया संग कल्याणं ।। ४५
इति श्री देवीछंद संपूरण । शनि स्तुति-आनंदन जग जयो रविसूत सांभलवान ।
__ कोड कवित करो तुझ स्तव तुज गुण को हवें मान ॥ १ अन्त- ए मंत्र धरी ऊंकार उक्षर सारह । ए मंत्र जपीय नर धारह ।
एणे मंत्रे उलट धरी विनतडी चीत प्राणिये । रिध वृध सहजें सदा, वली वली एम सनीसर वषाणीये ।। १६
इति शनीसर स्तुति ॥ लिपिकर्ता-सुबुद्धिविजय गणी । १२८. ४५११
शोभन-स्तुति श्रादि- भव्यांभोजविवोधनकतरणे विस्तारि कर्मावली
रंभा सामजनाभिनन्दनमहा नष्टा पदा भासुरैः । भक्त्या वन्दितपादपद्मविदुषां संपादय प्रोज्झिता (त्थिता)
रंभा सामजनाभिनंदन महा नष्टापदा भासुरैः ।। १ अन्त- सरभसनातनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमांभोरुहे।
परमवसुतरागजारोवसन्नाशितारातिभाराजिते भासिनी हारतारावलक्षा मदा। क्षणरुचिरुचिरोरुचंचत्सटासंकटोत्कृष्टकंठोद्भटे संस्थिते । संकटा भव्यलोकं त्वमेवांविके परमंव सुतरां गजारोवसन्नासिताराति भा राजिते भासिनी हार तारावलक्षा मदा ।। ६६ ।। २४ ॥ श्री शुभं भवतु ॥