________________
३२४ ]
[ राजस्थान पुरातत्त्वान्येपण मन्दिर, जोधपुर १३० ७२७८
शोमन स्तुति आदि- आसी[]द्विजन्माखिलमध्यदेशप्रकागसांकाश्यनिदेशजन्मा।
अलब्धदेवपिरिति प्रसिद्धि यो दानवपित्त्वविभूपितोपि ॥ १ शास्त्रवधीतो कुशल: कलासु वन्धे च बोधे च गिरा प्रकृयः । तस्यात्मजन्मा समभून्महात्मा देवः स्वयंभूरिव (वा) सुदेवः ॥ २ अब्जायतास्यश्लाध्यस्तनूजो गुणलब्धपूजः।। यः शोभनत्वंशुभवर्णभाजा ननाम नाम्ना वपुषाप्यधत्त ॥ ३ कातन्त्रचंद्रोदिततन्त्रवेदी यो वुद्ध वौद्धाहततर्कतत्त्वः । साहित्य विद्यार्णवपारदर्शी निदर्शनं काव्यकृतां बभूव ॥ ४ कौमार एव क्षतमारवीर्यश्चेष्टां चिकीर्पन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् ॥ ५ एतां यथामति विमृश्य निजाम्बु (नु) जस्य तस्योज्वलां कृतिमलंकृतवान् स्ववृत्या । अभ्यथितो विदधता त्रिदिवप्रयाणां
-तेनैव सांप्रत कविवर्नपाल नामा ॥ ६ अन्त- इति श्रीशोभनदेवाचार्यकृतचतुर्विशतितीर्थकरस्तुतिवृत्तिः, कृतिरियं तस्यैव । १३२ ६८३६
स्तम्भ पार्श्वस्तुति प्रादि ____ इस गुटकेमें निम्न ५ कृतियाँ हैं-१ स्तंभ पार्श्वस्तुति, २ आत्मोपरि सज्झाय, . ३ शांतिजिनस्तवन, दानशीलादि चौढ़ालियो, ५ जम्बूकुमार सज्झाय । १३४ ६१६०
स्तवनम पुष्पिका के अन्तिम २ श्लोक पूर्व पाटलिपुत्रमध्यनगरे भेरी मया ताडिता पश्चान्मालवसिंधुटक्कविषये कांचीपुरे वैदुषे ।। प्राप्तोहं कलहाटकं बहुभटैविद्योत्कट: संकटं वादाणं विचराम्यहं नरपते सा(शा)दुर्लवत्क्रीड़ितम (क्रीडितुम्) ।। १ काञ्च्यं नग्नाटकोऽहं मलमलिनतनुल्लाम्वुसे पाण्डुपिडु । पुंड्रोड्र शाकभक्षी दशपुरनगरे मिष्टभोजी परिबाट ।। वाराणस्यामभूवं शशिकरधवलः पांडुरंगस्तपस्वी। राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैननिग्रंथवादी ।। २
इति समंतभद्रस्वामिविरचितं स्तुवनं ॥छ।। १३६ ६८२५
स्तोत्रसंग्रह ___इस गुटकेमें निम्न ५ स्तोत्र हैं-१ नवकार रो स्तवन, २ श्री महावीरजी रो स्तोत्र, ३ श्री पार्श्वनाथ स्तोत्र, ४ श्रीशांतिनाथ स्तोत्र, ५ संगीत बंध नमस्कार, ये पांच स्तोत्र हैं।