________________
[२६६
हस्तलिखित ग्रन्थ-सूची, भाग-२, परिशिष्ट १ ]
तत्तौर्यत्रिकरीतिमेति शिरसश्शश्वन्मदान्दोलनं ।
यस्य श्रीगणनायकः स दिशतु श्रेयांसि भूयांसि वः ॥ १ अन्त- वाणान्यर्तुमहीसंख्यामितेव्दे जयनामके ।
कुंढ़िना व्याकृतं जीयान्मुद्राराक्षसनाटकम् ।। रचनाकाल-शाके १६३५ फाल्गुने । रूपजित्तनयहरदत्तस्येदं पुस्तकम् । १३५. ४३६०
मेघदूत सटीक अन्त- प्रासीनिर्मलवंश्यतरणिस्वाचारचिंतामणि:
सद्विद्यासरगिर्भवाब्धितरणिः श्रीसोमनाथो द्विजः ॥ सूनुस्तस्य धनेश्वरो व्यरचयट्टीकृां शिशूब्दोधिनीं।
काव्येऽस्मिन् सरसप्रवंधविषमे श्रीमेघदूतामिधे ॥ १ . १३६. ५१५६
मेघदूत सटीक अन्त- श्रीवैकुण्ठाभिधगुरुवचोलब्धतत्त्वावबोधो ।
वाराणस्यां विबुधनिकरालंकृतायां यतीन्द्रः ॥ पूर्णानन्दश्चतुररचनां मेघदूतस्य टीकां ।।
काव्यच्छन्दोनिगमनिपुणो बालबुद्ध्य व्यतानीत् ।। १ १५६. ७३०२
रघुवंशटीका अन्त- चन्द्रवसुसम्वतसमै वन्हिवाण परमानिये ।
आसोज सुदि एकादशी भृगुवार इह जानिये ।। लि.क. खुशालसागरगणि मेदपाटदेशे वैराटमंडले संग्रामगढ़नगरे तथा टुकरवाडग्रामे । १६३. ७०८३ राधाकृष्णप्रेमसम्पुटकाव्य
अन्त- षट्शून्यववनिभिर्गुणिते तपस्ये ।
श्रीरूपवाङ मधुरिमामृतपानपुष्टः ।। राधागिरीन्द्रधरयोः सरसोस्तटान्ते ।
तत्प्रेमसम्पुटमविन्दत कोऽपि काव्यम् ।। १७१. ४४००
रामहनुमन्नाटक .. आदि- श्रीरामे दशरथेन कैकेयी वाक्पात्रा वनं प्रति प्रेष्यमाणे लक्ष्मणस्य भावः ।
निर्यातमाकर्ण्य बनाय रामं । सौमित्रिरुत्तंभित कोपकम्प: ।। . विश्रान्तदृष्टिः किल चापयी।
दध्यौ स वै लक्ष्यमिदं हृदन्तः ॥ १ ___ अन्त- रकारादीनि नामानि श्रृण्वतो मम पार्वति ।
मनः प्रसन्नतामेति रामनामाभिशंकया ।
इति रामहनूमतं नाटकम् ।