________________
३०० ]
[ राजस्थान पुरातत्यान्वेषण मन्दिर, जोधपुर २०२. ६०२०
रामायण उत्तरकाण्ड अन्त- वाल्मीकिना विरचितं श्रीरामायणपुस्तकम् ।
लिखितं लक्ष्मणाल्येन समाप्तं भक्ततुष्टिदम् ।। २१६. ७०८७
शिशुपाल व(व)घ अन्त- इति श्रीमाधवरिणग्विरचिते महाकाव्ये श्रय के शिशुपालवधो नामविंशति (त) मः सर्गः ॥ सम्पूर्ण माघकाव्यम् ॥ सं० १५५२ वर्षे चैत्रसुदिद्वादशीदिने सोमवासरे ब्रह्मश्री (षि) रतन पठनार्थे श्री माघकाव्ये लिखितं ज्योतिरणमल शुभं भवतु । २२१. ६१७६
शृङ्गारमाला अन्त- श्री गरदेवः ।
संसारसर्पमुखमर्दनताद्यरूपाः विज्ञानभापटलपाटितमोहकूपाः ।। येषां कटाक्षकलिताः फलिताः लसन्ति
गङ्ग शमिश्रगुरवः सततं जयन्ति ।। १ कविवंशवर्णनम् ।
पानीयप्रस्थात् परतस्तु मार्गो पटकोशमध्ये हि घटोत्कचस्य ॥ ग्रामो 'घरोडेति प्रसिद्धनामा पूर्वेस्थितास्तत्र पुरा मदीयाः।। १० श्रीविष्णुदत्तस्स्वकुलाब्जभानु- ..
रायणस्त्तत्तनुजो बभूव ।। . कौशल्यगोत्रो यजुषामधीता माध्यन्दिनीयो द्विजगौड़जोसी ।। ११ तस्यात्मजो स्यादगमत्तु काश्यां । षड्दशिनीवरमपुत्रमंत्री ॥ दामोदरो वैद्यकग्रंथकर्ताः .
.. श्रीरामकृष्णस्तदपत्यमासीत् ।। १२. तुलसीमाधवगंगारामाख्यास्तत्तनूद्भवाश्चासन् । माधवरामसुपुत्रो हृदयराम इति सुगीयते मनुजः ॥ १३ साहित्ये रसग्रंथकृबुधवरस्तस्याङ्गजातः कविविराय इति प्रसिद्धिमगमद्वासीपुरे चार्गले ॥ तत्पुत्रेण कृता मया रसमयी माला रसोपासकाssज(ज्ञ)प्ता प्रापयितुं गुणैरपि युता कल्पारसब्रह्मणि ।। १४ सुखलालेन सुकविना रचिता शृंगारमणिमयीमाला । सा रसिकानां सगुणसुवर्णा विलासमातनुताम् ॥ १५. ... .. सुधांशुव्योमवस्विन्दी वर्षे ज्येष्ठसिते रसे। . " शुभा शृगारमालेयं रविपुष्ये सुगुम्फिता ।। १६